Reply To: Post on “Rūpakkhandha and Rūpa Upādānakkhandha”

#47880
dosakkhayo
Participant

I wrote it down because I remembered while reading Vibhanga. I may be wrong, but I think we should consider the possibility that sīlabbatupādāna is not the same as bhavupādāna.

Ds2.3.2

Tattha katamaṁ sīlabbatupādānaṁ? Ito bahiddhā samaṇabrāhmaṇānaṁ sīlena suddhi, vatena suddhi, sīlabbatena suddhīti—yā evarūpā diṭṭhi diṭṭhigataṁ diṭṭhigahanaṁ diṭṭhikantāro diṭṭhivisūkāyikaṁ diṭṭhivipphanditaṁ diṭṭhisaññojanaṁ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṁ titthāyatanaṁ vipariyāsaggāho—idaṁ vuccati sīlabbatupādānaṁ.

Vb 17

Ṭhapetvā sīlabbatupādānañca attavādupādānañca sabbāpi micchādiṭṭhi diṭṭhupādānaṁ.

Considering these texts, sīlabbatupādāna and bhavupādāna could be different things.

Upādāna Paccayā Bhava – Two Types of Bhava

#16 said that those two are the same because Peṭakopadesa 5(43.5) and Nettipakarana 36(12.1) have bhava upādāna listed instead of the sīlabbata upādāna.

But considering the context of those commentaries, it may not be enough reason to read that way.

Pe 5

43.5 Kāmāsavo kāmupādānaṁ, bhavāsavo bhavupādānaṁ, diṭṭhāsavo diṭṭhupādānaṁ, avijjāsavo attavādupādānaṁ, imehi catūhi upādānehi pañcakkhandhā.

But in 43.2, it said: Patthanaganthanaabhisaṅkhārakāyasaṅkhāraṇaṁ bhavāsavassa lakkhaṇaṁ.

Establishing to make kaya abhisankhara with ganthana is the lakkhaṇa of bhava asava.

So 43.5 may be a sentence that connects bhava upadana to bhava asava defined in that meaning.

Ne 36

12.3 dutiye vipallāse ṭhito anāgataṁ bhavaṁ upādiyati, idaṁ vuccati bhavupādānaṁ;

I think the thought process that concluded the below based on the Ne 36 is justifiable. However, considering that there are only two examples of bhavupādānaṁ in Tipitaka, it is difficult to confirm the meaning of it from that context.

#16 of Upādāna Paccayā Bhava – Two Types of Bhava

Those who cultivate anariya jhāna or anariya samāpatti do that because of their desire to be born in a Brhama realm; they follow certain moral conduct (sīla) with sīlabbata upādāna because they have the desire to be reborn with bhava upādāna.

To sum up, bhavupādāna might not be equal to sīlabbatupādāna, but a specially defined upādāna written only in Petakopadesa and Nettipakarana.