December 7, 2022 at 9:13 am
#41614
LayDhammaFollower
Participant
This is quotation from AN10.60: Girimananda sutta
Katamā cānanda, asubhasaññā?
Idhānanda, bhikkhu imameva kāyaṁ uddhaṁ pādatalā adho kesamatthakā tacapariyantaṁ pūraṁ nānāppakārassa asucino paccavekkhati:
‘atthi imasmiṁ kāye kesā lomā nakhā dantā taco, maṁsaṁ nhāru aṭṭhi aṭṭhimiñjaṁ vakkaṁ, hadayaṁ yakanaṁ kilomakaṁ pihakaṁ papphāsaṁ, antaṁ antaguṇaṁ udariyaṁ karīsaṁ, pittaṁ semhaṁ pubbo lohitaṁ sedo medo, assu vasā kheḷo siṅghāṇikā lasikā muttan’ti.
Iti imasmiṁ kāye asubhānupassī viharati.
Ayaṁ vuccatānanda, asubhasaññā.
I assume in this specific sutta, Asubha Saññā is about drawabacks of physical body or its repulsive nature.
Any comments on this Lal?