Reply To: Sekha Sutta MN 53

#40584
dosakkhayo
Participant

Potaliya Sutta (MN 54)

I think this sutta is important. It shows the “aṭṭīyati” quality through the “aṭṭhikaṅkalaṁ” metaphors. In addition, the listener of desana is a layman. So Buddha used a different expression instead of jhana.

““Seyyathāpi, gahapati, kukkuro jighacchādubbalyapareto goghātakasūnaṁ paccupaṭṭhito assa. Tamenaṁ dakkho goghātako vā goghātakantevāsī vā aṭṭhikaṅkalaṁ sunikkantaṁ nikkantaṁ nimmaṁsaṁ lohitamakkhitaṁ upasumbheyya. Taṁ kiṁ maññasi, gahapati, api nu kho so kukkuro amuṁ aṭṭhikaṅkalaṁ sunikkantaṁ nikkantaṁ nimmaṁsaṁ lohitamakkhitaṁ palehanto jighacchādubbalyaṁ paṭivineyyā”ti?

“No hetaṁ, bhante”. “Taṁ kissa hetu”? “Aduñhi, bhante, aṭṭhikaṅkalaṁ sunikkantaṁ nikkantaṁ nimmaṁsaṁ lohitamakkhitaṁ. Yāvadeva pana so kukkuro kilamathassa vighātassa bhāgī assā”ti.

“Evameva kho, gahapati, ariyasāvako iti paṭisañcikkhati: ‘aṭṭhikaṅkalūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti. Evametaṁ yathābhūtaṁ sammappaññāya disvā yāyaṁ upekkhā nānattā nānattasitā taṁ abhinivajjetvā, yāyaṁ upekkhā ekattā ekattasitā yattha sabbaso lokāmisūpādānā aparisesā nirujjhanti tamevūpekkhaṁ bhāveti.”

I would like to know a detailed explanation of this sutta. Thank you.