Reply To: How to teach Dhamma to others properly?

#40304
dosakkhayo
Participant

In the Araṇavibhaṅgasutta,

“Sukhavinicchayaṁ jaññā; sukhavinicchayaṁ ñatvā ajjhattaṁ sukhamanuyuñjeyya.”

And its niddēsa version says the ajjhattaṁ sukham is the jhanic pleasure, not adhering to kamaguna.

Yaṁ kho, bhikkhave, ime pañca kāmaguṇe paṭicca uppajjati sukhaṁ somanassaṁ idaṁ vuccati kāmasukhaṁ mīḷhasukhaṁ puthujjanasukhaṁ anariyasukhaṁ.

I think the main point in this paragraph is discriminating between good pleasure and bad. So, after then Buddha said jhanic pleasure, the alternative one.

‘Na āsevitabbaṁ, na bhāvetabbaṁ, na bahulīkātabbaṁ, bhāyitabbaṁ etassa sukhassā’ti—vadāmi. Idha, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati …pe… tatiyaṁ jhānaṁ …pe… catutthaṁ jhānaṁ upasampajja viharati. Idaṁ vuccati nekkhammasukhaṁ pavivekasukhaṁ upasamasukhaṁ sambodhisukhaṁ. ‘Āsevitabbaṁ, bhāvetabbaṁ, bahulīkātabbaṁ, na bhāyitabbaṁ etassa sukhassā’ti—vadāmi. ‘Sukhavinicchayaṁ jaññā; sukhavinicchayaṁ ñatvā ajjhattaṁ sukhamanuyuñjeyyā’ti— iti yaṁ taṁ vuttaṁ idametaṁ paṭicca vuttaṁ.

I’ve thought this over. The listeners of this desana are bhikkhu. So it appears to me that it doesn’t apply to the householders. Is it right?


Also, I’m curious the meaning of “Rahovādaṁ na bhāseyya, sammukhā na khīṇaṁ bhaṇe’ti”. The Eng translation is good, but the Kor version is quite abstruse. So I’m asking because I know roughly what you’re trying to say, but I can’t cross-verify it exactly. I understood this sentence as follows: Don’t criticize in a place where others don’t listen and in public either. If I was wrong please tell me.