Reply To: pariññātā

#37213
Lal
Keymaster

The verse fragment, “. ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ” is a key element in both Satipaṭṭhāna and Ānāpānasati Bhavanā.

The four sections in the Satipaṭṭhāna Bhavanā are:
“..kāye kāyānupassi viharati ātāpī sampajānō, satimā vineyya lōke abhijjhā dōmanassam. Vedanāsu vedanānupassi viharati ātāpī sampajānō, satimā vineyya lōke abhijjhā dōmanassam. Citte cittänupassī viharati ātāpī sampajānō, satimā vineyya lōke abhijjhā dōmanassam. Dhammesu dhammānupassi viharati ātāpī sampajānō, satimā vineyya lōke abhijjhā dōmanassam

I have discussed that in “Satipaṭṭhāna Sutta – Structure

Feel free to ask questions.

P.S. Yes. Pariññātā means to “fully understand”. Basically, once one is being mindful AT ALL TIMES and keeps one’s sense faculties under control, abhijja and domanassa will be SUPPRESSED and one gets to samadhi. With that samadhi, at the fourth stage, one can comprehend the true nature of this world (in Dhammanupassana) and thus can permanently REMOVE abhijja/domanassa.