Reply To: Examples of doing Anapana in sankappa, vaca, and kammanta.

#41666
Lal
Keymaster

Yes. Nibbana can be reached in many ways. There are many suttas stating that in different ways.

1. “Dutiyaānanda Sutta (SN 54.14)“: “Ānāpānassatisamādhi, ānanda, ekadhammo bhāvito bahulīkato cattāro satipaṭṭhāne paripūreti, cattāro satipaṭṭhānā bhāvitā bahulīkatā satta bojjhaṅge paripūrenti, satta bojjhaṅgā bhāvitā bahulīkatā vijjāvimuttiṁ paripūrentīti.”
That means “Ānāpānassati samādhi, when developed and cultivated, fulfills satipaṭṭhāna. And when satipaṭṭhāna developed and cultivated, fulfill the seven awakening factors (satta bojjhaṅga). And the seven awakening factors, when developed and cultivated, fulfill knowledge and freedom (vijjāvimuttiṁ paripūrentīti), i.e., Arahanthood.

2. “Avijjā Sutta (AN 10.61)” at the end: “Evamevaṁ kho, bhikkhave, sappurisasaṁsevo paripūro saddhammassavanaṁ paripūreti, saddhammassavanaṁ paripūraṁ saddhaṁ paripūreti, saddhā paripūrā yonisomanasikāraṁ paripūreti, yonisomanasikāro paripūro satisampajaññaṁ paripūreti, satisampajaññaṁ paripūraṁ indriyasaṁvaraṁ paripūreti, indriyasaṁvaro paripūro tīṇi sucaritāni paripūreti, tīṇi sucaritāni paripūrāni cattāro satipaṭṭhāne paripūrenti, cattāro satipaṭṭhānā paripūrā satta bojjhaṅge paripūrenti, satta bojjhaṅgā paripūrā vijjāvimuttiṁ paripūrenti; 9.2evametissā vijjāvimuttiyā āhāro hoti, evañca pāripūrī”ti.”

3. The following sutta starts even earlier with “associating with good people/Noble Persons.” “Taṇhā Sutta (AN 10.62)“: “Iti kho, bhikkhave, sappurisasaṁsevo paripūro saddhammassavanaṁ paripūreti, saddhammassavanaṁ paripūraṁ saddhaṁ paripūreti, saddhā paripūrā yonisomanasikāraṁ paripūreti, yonisomanasikāro paripūro satisampajaññaṁ paripūreti, satisampajaññaṁ paripūraṁ indriyasaṁvaraṁ paripūreti, indriyasaṁvaro paripūro tīṇi sucaritāni paripūreti, tīṇi sucaritāni paripūrāni cattāro satipaṭṭhāne paripūrenti, cattāro satipaṭṭhānā paripūrā satta bojjhaṅge paripūrenti, satta bojjhaṅgā paripūrā vijjāvimuttiṁ paripūrenti;”
– Here, if one learns the correct Dhamma, one can fulfill all requirements step by step.

4. The following sutta points out that by following any parts of the 37 factors of Enlightenment (Catunnaṁ satipaṭṭhānānaṁ, catunnaṁ sammappadhānānaṁ, catunnaṁ iddhipādānaṁ, pañcannaṁ indriyānaṁ, pañcannaṁ balānaṁ, sattannaṁ bojjhaṅgānaṁ, ariyassa aṭṭhaṅgikassa maggassa) one can get to Nibbana. “Bhāvanā Sutta (AN 7. 71)
– “catunnaṁ sammappadhānānaṁ” = four supreme efforts that you mentioned!