Reply To: Paṭha­ma­sañce­tani­ka Sutta (AN 10.217)

#27540
Lal
Keymaster

This is related to the following verse in the Mahā­sati­paṭṭhā­na Sutta (DN 22):
“..Sabba­kā­ya paṭi­saṃ­vedī assasissāmī’ti sikkhati, ‘sabba­kā­ya paṭi­saṃ­vedī passasissāmī’ti sikkhati,..”

Compare that with the word appaṭisaṃveditvā in the verse from Johnny’s first post.
– appaṭisaṃveditvā means “not paṭi­saṃ­vedī” or the concept of how “san” arises not grasped. In other words, Tilakkhana not grasped.

Sabba ­kā­ya in the above verse means ajjhatta kāya and bahiddha kāya .

The complete verse in the Mahā­sati­paṭṭhā­na Sutta is:

eyyathāpi, bhikkhave, dakkho bhamakāro vā bhama­kāran­tevāsī vā dīghaṃ vā añchanto ‘dīghaṃ añchāmī’ti pajānāti, rassaṃ vā añchanto ‘rassaṃ añchāmī’ti pajānāti; evameva kho, bhikkhave, bhikkhu dīghaṃ vā assasanto ‘dīghaṃ assasāmī’ti pajānāti, dīghaṃ vā passasanto ‘dīghaṃ passasāmī’ti pajānāti, rassaṃ vā assasanto ‘rassaṃ assasāmī’ti pajānāti, rassaṃ vā passasanto ‘rassaṃ passasāmī’ti pajānāti. ‘Sabba­kā­yapaṭi­saṃ­vedī assasissāmī’ti sikkhati, ‘sabba­kā­yapaṭi­saṃ­vedī passasissāmī’ti sikkhati, ‘passambhayaṃ kāyasaṅkhāraṃ assasissāmī’ti sikkhati, ‘passambhayaṃ kāyasaṅkhāraṃ passasissāmī’ti sikkhati.”

Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhat­ta­bahid­dhā vā kāye kāyānupassī viharati. Samuda­ya­dhammā­nu­passī vā kāyasmiṃ viharati, vaya­dham­mā­nu­passī vā kāyasmiṃ viharati, samuda­ya­va­ya­dham­mā­nu­passī vā kāyasmiṃ viharati. ‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭis­sati­mattāya anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho , bhikkhave, bhikkhu kāye kāyānupassī viharati.”

It is good to carefully read the previous discussion that y not referred to.