Reply To: What is dukkha dukkha?

#16477
SengKiat
Keymaster

Lal finding for : ““uppado sankata lakkhanan, sankhara dukkhata; vayo sankata lakkhanan, viparinama dukkhata; titthassa sankata lakkhanan, dukkha dukkhata“.”

Found at this web page on this : “Yathā ariyasaccānaṃ1 nikkhepo, cattāri saccāni sādhāraṇāni asādhāraṇāni ca, yāni ca aṭṭhārasa padāni dukkhato satta padāni saṅkhepana kāyikena cetasikena dukkhena appiyasampayogena piyavippayogena ca tīhi ca saṅkhatatāhi 2 tattha tīṇi saṅkhatalakkhaṇāni tisso dukkhatā: uppādo saṅkatalakkhaṇaṃ, saṅkhāradukkhatāya dukkhatā ca vayo saṅkhata 4 lakkhaṇaṃ, vipariṇāmadukkhatāya dukkhatā ca 5 aññathattaṃ6 saṅkhakhatalakkhaṇaṃ, dukkhadukkhatāya 7 dukkhatā ca 8, imesaṃ tiṇṇaṃ saṅkhatalakkhaṇānaṃ tisu vedanābhūmīsu adukkhamasukhā vedanā, uppādo saṅkhatalakkhaṇaṃ, dukkhā vedanā dukkhadukkhatāya ca dukkhatā, iti imesu11 navapadesu paṭhamakesu sattasu padesu soḷasa padesu dukkhā pariyesitabbā, ekādasa dukkhatāya ca [PTS Page 082] [\q 82/] lakkhaṇaṃ niddese niddiṭṭhaṃ.”