Reply To: post on Vipallāsa (Diṭṭhi, Saññā, Citta) Affect Saṅkhāra

#45227
Tobias G
Participant

Can you please translate some pieces?

Paṭhamo āhāro paṭhamo vipallāso, dutiyo āhāro dutiyo vipallāso, tatiyo āhāro tatiyo vipallāso, catuttho āhāro catuttho vipallāso. 8.2Ime cattāro vipallāsā apañcamā achaṭṭhā. 8.3Idañca pamāṇā cattāro āhārā.

9.1Tattha paṭhame vipallāse ṭhito kāme upādiyati, idaṁ kāmupādānaṁ. 9.2Dutiye vipallāse ṭhito anāgataṁ bhavaṁ upādiyati, idaṁ sīlabbatupādānaṁ. 9.3Tatiye vipallāse ṭhito viparīto diṭṭhiṁ upādiyati, idaṁ diṭṭhupādānaṁ. 9.4Catutthe vipallāse ṭhito khandhe attato upādiyati, idaṁ attavādupādānaṁ.

10.1Tattha kāmupādāne ṭhito kāme abhijjhāyati ganthati, ayaṁ abhijjhākāyagantho. 10.2Sīlabbatupādāne ṭhito byāpādaṁ ganthati, ayaṁ byāpādakāyagantho. 10.3Diṭṭhupādāne ṭhito parāmāsaṁ ganthati, ayaṁ parāmāsakāyagantho. 10.4Attavādupādāne ṭhito papañcanto ganthati, ayaṁ idaṁsaccābhiniveso kāyagantho.