Reply To: Who cannot practice Ānāpānasati and Satipaṭṭhāna?

#39448
Lal
Keymaster

Yes. That verse is a bit hidden here:
Yasmiṁ samaye, bhikkhave, bhikkhu ‘cittapaṭisaṁvedī assasissāmī’ti sikkhati, ‘cittapaṭisaṁvedī passasissāmī’ti sikkhati; ‘abhippamodayaṁ cittaṁ assasissāmī’ti sikkhati, ‘abhippamodayaṁ cittaṁ passasissāmī’ti sikkhati; ‘samādahaṁ cittaṁ assasissāmī’ti sikkhati, ‘samādahaṁ cittaṁ passasissāmī’ti sikkhati; ‘vimocayaṁ cittaṁ assasissāmī’ti sikkhati, ‘vimocayaṁ cittaṁ passasissāmī’ti sikkhati; citte cittānupassī, bhikkhave, tasmiṁ samaye bhikkhu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Nāhaṁ, bhikkhave, muṭṭhassatissa asampajānassa ānāpānassatiṁ vadāmi. Tasmātiha, bhikkhave, citte cittānupassī tasmiṁ samaye bhikkhu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ.”

It is close to the middle of the sutta: “Ānāpānassati Sutta (MN 118).”

In the English translation at:Ānāpānassati Sutta (MN 118)” that highlighted verse is translated as:
There is no development of mindfulness of breathing for someone who is unmindful and lacks awareness, I say.”

P.S. That English translation is laughable. Any fool can do “breathing in out mindfully”!
P.P.S.muṭṭhassatissa” means “one who does not have a comprehension of Samma Sati (which requires comprehension of 4NT/PS/Tilakkhana.