Reply To: Post on Anidassana, Appaṭigha Rupa Due to Anidassana Viññāṇa

#37043
Lal
Keymaster

The following post is from Tobias G:

In “Tikanikkhepa” contains types of dhammā:

2.3.1.22. Sanidassanattika

Katame dhammā sanidassana­sappa­ṭighā­­? Rūpāyatanaṁ— ime dhammā sanidassana­sappa­ṭighā­­.

Katame dhammā anidassana­sappa­ṭighā­­? Cakkhāyatanaṁ, sotāyatanaṁ, ghānāyatanaṁ, jivhāyatanaṁ, kāyāyatanaṁ, saddāyatanaṁ, gandhāyatanaṁ, rasāyatanaṁ, phoṭṭhabbāyatanaṁ— ime dhammā anidassana­sappa­ṭighā­­.

Katame dhammā anidassanaappaṭighā? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho; yañca rūpaṁ anidassanaṁ appaṭighaṁ dhammā­yata­na­pariyāpanna­ṁ; asaṅkhatā ca dhātu— ime dhammā anidassanaappaṭighā.

——————

Sappatigha are all internal pasada rupa (chakku, sota, ghana, jivha, kaya), and all external rupa (ruparupa, sadda, gandha, rasa, photthaba).

Appatigha are the khandhas, except rupakkhandha.